तडाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाकः, पुं, (तण्ड्यते आहन्यते ऊर्म्मिमालाभि- रिति । तडि आहतौ + “पिनाकादयश्च ।” उणां ४ । १५ । इति आकप्रत्ययेन निपातनात् साधुः ।) तडागः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाक¦ पु॰ तड--आहतौ पिनाकादयश्च” उणा॰ आक।

१ तडागे। तड--दीप्तौ आक।

२ दीप्तौ स्त्री उज्ज्वलद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाक¦ m. (-कः) A pond or pool, one deep enough for the lotus. f. (-क्रा)
1. A bank, a shore.
2. A blow. E. तड् to beat, Unadi affix आक; also तटाक and तडाग।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाकः [taḍākḥ], A pond, pool.

का A blow.

A bank, shore.

Splendour, lustre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाक m. n. (= तटाक) , a tank , pool L.

"https://sa.wiktionary.org/w/index.php?title=तडाक&oldid=393939" इत्यस्माद् प्रतिप्राप्तम्