तडाका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाका, स्त्री, (तडाक + स्त्रियां टाप् ।) नदी- समुद्राणां तटभागः । (तडि आहतौ + भावे आकः ।) आघातः । इति संक्षिप्तसारे उणादि- वृत्तिः ॥ (प्रभा । इत्युज्ज्वलदत्तः । ४ । १५ ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडाका f. a stroke L.

तडाका f. splendour Un2. Sch.

तडाका f. a shore L.

"https://sa.wiktionary.org/w/index.php?title=तडाका&oldid=393947" इत्यस्माद् प्रतिप्राप्तम्