तडित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्, स्त्री, (ताडयत्यभ्रमिति । तड आघाते + “ताडेर्णिलुक् च ।” उणां । १ । १०० । इति इतिप्रत्ययः णेर्लुक् च ।) विद्युत् । इत्यमरः । १ । ३ । ९ ॥ (यथा, रघुः । ९ । ५४ । “अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेशरी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित् स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।2।1

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्¦ स्त्री ताडयत्यभ्रम् चुरा॰ तड--इति नि॰ ह्रस्वः।

१ विद्युति अमरः।
“जलदास्तडित्तुलितकान्तकार्त्त-स्वराः”
“घनं घनान्ते तडितां गुणैरिव” माघः।
“योगस्तडित्तोयदयोरिवास्तु” रघुः। तडित्सम्भवादिस्तु
“सुजलजलधिमध्ये वाडवोऽग्निःस्थितोऽस्मात् सलिलभरनिमग्नादुत्थिता धूममालाः। वियति पवननीताः सर्वतस्ता द्रवन्ति द्युमणिकि-रणदीप्ताविद्युतस्तत्स्फुलिङ्गाः”।
“अकस्माद्वैद्युतं तेजःपार्थिवांशकमिश्रितम्। वात्यावद्भ्रमदाघाते प्रतिकूला-नुकूलयोः। वाय्वोस्तत् पतति प्रायो ह्यकालप्राज्य-वर्षणे। यतः प्रावृषि नैवेते पांसवः प्रसरन्ति हि। तत्त्रेधा पार्थिवं चाप्यं तैजसं तडिदुत्थितम्। ततो निर्झ-रदाहैश्च मूमिस्थैरनुभूयते” सि॰ शि॰ टीका।

२ अन्तिकेनिघण्टुः

३ हिंसायां निघण्टुः
“तडित् आखण्डनेत्यु-षक्रमे
“त्रयस्त्रिशत्बधकर्माणः” इति तदुक्तेः[Page3207-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित्¦ f. (-डित्) Lightning. E. तड् to strike or beat, Unadi affix इति striking the earth, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित् [taḍit], f.

Lightning; घनं घनान्ते तडितां गुणैरिव Śi.1.7; Me.77; R.6.65; तडितो मानुषतां गता इव Śāhendra.2.71.

Killing, injury. -ind. Closely, near. -Comp. -गर्भः a cloud. -लता forked lightning. -लेखा a streak of lightning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडित् ind. = डितस्RV. i , 94 , 7 ( तलित्)

तडित् f. " stroke( वध-कर्मन्Naigh. ii , 19 )" , lightning Nir. iii , 10f. Sus3r. etc. ( ifc. डितVet. Introd. 20 )

"https://sa.wiktionary.org/w/index.php?title=तडित्&oldid=499841" इत्यस्माद् प्रतिप्राप्तम्