तडिल्लता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिल्लता¦ f. (-ता) Forked lightning. E. तडित्, and लता a creeper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडिल्लता/ तडिल्--लता f. forked lightning , R2itus. , ii , 20.

"https://sa.wiktionary.org/w/index.php?title=तडिल्लता&oldid=394049" इत्यस्माद् प्रतिप्राप्तम्