तण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्ड¦ पु॰ तडि--अच्।

१ ऋषिभेदे तस्य गोत्रापत्यम् गर्गा॰यङ्। ताण्ड्य तद्गोत्रापत्ये पुंस्त्री॰। यूनि फक्। ताण्ड्यायन तदीये यून्यपत्ये पुंस्त्री॰। तण्डशब्दस्यवतण्डशब्देन समं द्वन्द्वे कीर्त्तकौजपा॰ पूर्वपदप्रकृति-स्वरः। भावे अ।

२ आहतौ स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्ड m. N. of a man g. गर्गा-दि.

"https://sa.wiktionary.org/w/index.php?title=तण्ड&oldid=394059" इत्यस्माद् प्रतिप्राप्तम्