तण्डकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डकः पुं, (तण्डते नृत्यतीति । तण्ड + ण्वुल् ।) खञ्जनपक्षी । फेनः । समासप्रायवाक् । गृहदारु । तरुस्कन्धः । मायाबहुलके, त्रि । इति मेदिनी । के, ९८ ॥

तण्डकः, पुं क्ली, (तण्ड + ण्वुल् ।) परिष्कारः । इति लिङ्गादिसंग्रहे अभरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डकः [taṇḍakḥ], [तण्ड्-ण्वुल्]

A juggler, a cheat.

Froth, foam.

A wag-tail.

कः कम् Complete performance or preparation.

Decoration.

The upright post of a house.

A composition abounding in compounds.

"https://sa.wiktionary.org/w/index.php?title=तण्डकः&oldid=394067" इत्यस्माद् प्रतिप्राप्तम्