तण्डुरीण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीणः, पुं, कीटमात्रम् । (तण्डुले भवः । तण्डुल + छः । लस्य रः ।) तण्डुलोदकम् । वर्व्वरे, त्रि । इति मेदिनी । णे, ९५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीण¦ पु॰ तण्डा + अस्त्यर्थे उरच् तत्र भवः ख।

१ कीटमात्रे

२ वर्वरे त्रि॰ तण्डुले भवः ख रस्य लः।

३ तण्डुलोदके न॰ मेदि॰। [Page3208-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीण¦ m. (-णः)
1. A worm, an insect.
2. A fool, a blockhead.
3. The water in which rice has been soaked or steeped. E. तण्डुल rice, &c. ख affix, and ल changed to र। or तण्डा अस्त्यर्थे उरच् तढ भवः खः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीणः [taṇḍurīṇḥ], 1 A barbarian.

A fool, blockhead.

Water in which rice has been soaked.

A worm, insect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुरीण m. one not a citizen , a barbarian L.

तण्डुरीण m. a worm , insect L.

तण्डुरीण m. = ण्डुला-म्बुL.

"https://sa.wiktionary.org/w/index.php?title=तण्डुरीण&oldid=394113" इत्यस्माद् प्रतिप्राप्तम्