तण्डुला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुला, स्त्री, (तण्ड्यते आहन्यते इति । तण्ड + उलच् ततष्टाप् ।) महासमङ्गा । विडङ्गम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुला¦ स्त्री ताडि--उलच् नि॰ नुट् हस्वश्च।

२ महासम-ङ्गायाम्

२ विडङ्गे च राजनि॰।

३ तण्डुलीयशाके यव-तिक्तायां स्त्री

४ शशाण्डुल्याम् स्त्री राजनि॰ गौरा॰ ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुला f. id. L.

"https://sa.wiktionary.org/w/index.php?title=तण्डुला&oldid=394167" इत्यस्माद् प्रतिप्राप्तम्