तण्डुलीकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीकः, पुं, (तण्डुलीव कायतीति । कै + कः ।) तण्डुलीयशाकः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=तण्डुलीकः&oldid=136943" इत्यस्माद् प्रतिप्राप्तम्