तण्डुलीयकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलीयकः, पुं, (तण्डुलीय + स्वार्थे कन् ।) तण्डु- लीयशाकः । (यथा, हारीते १ स्थाने १० अः । “स्वादुः पाके त्वसृक्पित्तविषघ्नस्तण्डुलीयकः । हन्ति वातं विड्विबन्धं मूत्रवातकफे हितः ॥”) विडङ्गम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=तण्डुलीयकः&oldid=136947" इत्यस्माद् प्रतिप्राप्तम्