तण्डुलेरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलेरः, पुं, (तण्डुल + बाहुलकात् स्वार्थे ढ्र ।) तण्डुलीयशाकः । इति हेमचन्द्रः । ४ । २५० ॥

"https://sa.wiktionary.org/w/index.php?title=तण्डुलेरः&oldid=136952" इत्यस्माद् प्रतिप्राप्तम्