ततनुष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततनुष्टि¦ पु॰ ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान्वा नुद--डु वश--क्तिच् कर्म॰ शक॰।

१ धर्मसन्ततिनोदकधर्म-सन्ततिकामुके।
“अपाप शक्रस्तुतनुष्टिमूहति” ऋ॰

५३

४ ।

३ ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान्ततनुष्टिः” भा॰ निरुक्ते अन्यथा निरुक्तं यथा
“शक्र-स्तितनिषुं धर्मसन्तानादपेतमलङ्करिष्णुम्

६ ।

१९ । तेन

२ तदर्थे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततनुष्टि See. तन्.

ततनुष्टि mfn. " wishing to show one's self " , fond of ornaments( Nir. vi , 19 ) RV. v , 34 , 3.

"https://sa.wiktionary.org/w/index.php?title=ततनुष्टि&oldid=394275" इत्यस्माद् प्रतिप्राप्तम्