ततमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततमः, त्रि, (तेषां मध्ये निर्द्धारितो योऽसौ । तद् + “वा बहूनां जातिपरिप्रश्ने डतमच् ।) ५ । ३ । ९३ । इति डतमच् ।) बहुषुमध्ये सः । अनेकेर मध्ये सेइ इति भाषा । (यथा, ऐतरेयोपनिषदि । ३ । १२ । १३ । “स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्श- मिति ॥”)

"https://sa.wiktionary.org/w/index.php?title=ततमः&oldid=136967" इत्यस्माद् प्रतिप्राप्तम्