ततर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततरः, त्रि, (तयोर्मध्ये निर्द्धारतो योऽसौ । तद् + “किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ।” ५ । ३ । ९२ । इति डतरच् ।) द्बयोर्मध्ये सः । दुयेर मध्ये सेइ इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर¦ त्रि॰ तयोर्मध्ये एकस्य निर्द्धारणे तद् + डतरच्। तयोर्मध्ये निर्द्धारिते एकस्मिन्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर¦ mfn. (-रः-रा-रं) That one, (of two.) E. तद् that, and डतरच् affix of the comparative degree.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर [tatara], a. That one (of two).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततर/ त--तर mfn. ( compar. ) that one (of two) Pa1n2. 5-3 , 92.

"https://sa.wiktionary.org/w/index.php?title=ततर&oldid=394290" इत्यस्माद् प्रतिप्राप्तम्