ततस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततः, [स्] व्य, (तद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । यद्वा, सर्व्वविभक्तिषु तसिल् ।) हेतुः इत्यमरः । ३ । ४ । ३ ॥ (यथा, महाभारते । १२ । ३४८ । ७९ । “हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥” आदिः । परिप्रश्नः । पञ्चम्यर्थः । (यथा, मनुः । १२ । ८५ । “सर्व्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्ध्यग्र्यं सर्व्वविद्यानां प्राप्यते ह्यमृतं ततः ॥” सप्तम्यर्थः । यथा, मनुः । ४ । १५ । “न विद्यमानेष्वर्थेषु नार्त्त्यामपि यतस्ततः ॥” तृतीयार्थः । यथा, नारदपञ्चरात्रे । २ । ६ । “आराधितो यदि हरिस्तपसा ततः किं नाराधितो यदि हरिस्तपसा ततः किम् ॥”) कथान्तरम् । आनन्तर्य्यम् । इति विश्वः ॥ (यथा, महाभारते । ४ । ५ । २ । “ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्¦ अव्य॰ तद् + सार्वविभक्तिस्तसिल्। तस्मादित्याद्यर्थे
“ततस्ततस्त्या विनियन्तुमक्षमाः” माघः। प्रथमार्थे ततोभवान्। द्वितीयार्थे तत्रभवन्तम्। सप्तम्यर्थे ततस्त्यातृतीयार्थे
“यतोयतः षट्चरणोऽभिवर्त्तते ततस्ततःप्रेरितवामलोचना” शकु॰। हेतुभूतयो र्द्वयोर्मध्ये एक-स्यातिशये आमु तरप् च। ततस्तराम् विग्रहोक्तार्थे हेतु-भूतानां बहूनां मध्ये एकस्यातिशये आमु तमप्च” ततस्त-माम् विग्रहोक्तार्थे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्¦ ind.
1. Therefore, thence, consequently.
2. From that, then.
3. Then, how, (asking.)
4. Then, further, after that (continuation.)
5. Afterwards, subsequently.
6. Thither, there. E. तद् that, affix तसि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस् [tatas], (ततः) ind.

From that (person or place &c.), thence; न च निम्नादिव हृदयं निवर्तते मे ततो हृदयम् Ś.3.2 (v. l.); Māl.2.1; Ms.6.7;12.85.

There, thither.

Then, thereupon, afterwards; ततः कतिपयदिवसा- पगमे K.11; Amaru.69; Ki.1.27; Ms.2.93;7.59.

Therefore, consequently, for that reason.

Then, in that case (as a corr. of यदि); यदि गृहीतमिदं ततः किम् K.12; अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते &c. R.3.65.

Beyond that (in place), further, further more, moreover; ततः परतो निर्मानुषमरण्यम् K.121.

Than that, other than that; यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः Bg.6.22;2.36.

Sometimes used for the ablative forms of तद् such as तस्माद्तस्याः; ततो$न्यत्रापि दृश्यते Sk.; यतः -ततः means (a) where-there; यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः Mb.; Ms.7.188. (b) since-therefore; यतो यतः -ततस्ततः wherever-there; यतोयतः षट्चरणो$भिवर्तते तत- स्ततः प्रेरितवामलोचना Ś.1.23 (v. l.). ततः किम् 'what then', 'of what use is it', 'what avails it'; प्राप्ताः श्रियः सकल- कामदुघास्ततः किम् Bh.3.73,74; Śānti.4.2. ततस्ततः (a) 'here and there', 'to and fro'; ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः Mb. (b) 'what next', 'what further', well proceed (occurring in dramas); ततः प्रभृति thenceforward, (corr. of यतः प्रभृति); तृष्णा ततः प्रभृति मे द्विगुणत्वमेति Amaru. (after 56, प्रक्षेपक श्लोकः); Ms.9.68. Some other compounds. ततः कथम् but how is it then that. -ततः -क्षणम्, -क्षणात् immediately afterwards. -ततः पर beyond that. -ततः परम् ind. besides that, further.-ततस्ततः (in drama) what then ?

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततस्/ त--तस् ( त-)See. s.v.

ततस् ind. ( ता--तस्, correlative of य-तस्)used for the abl. (sg. du. and pl. )of तद्(See. Pa1n2. 5-3 , 7f. ; vi , 3 , 35 ) RV. AV. I1s3Up. Mn. etc.

ततस् ind. from that place , thence RV. AV. etc. ,

ततस् ind. in that place , there MBh. etc.

ततस् ind. thither Mn. vii , 188 R. i , 44 , 34 Katha1s.

ततस् ind. thereupon , then , after that , afterwards (sometimes corresponding to preceding particles like अग्रे, पुरस्, पूर्वम्, प्रथमम्, प्राक्S3Br. xiv Mn. ii , 60 S3ak. Pan5cat. etc. ; corresponding to प्रथमRV. i , 83 , 5 ; also correlative of यद्[ x , 85 , 5 and 121 , 7 AV. xii , 4 ,7 ff. ] , यत्र[ S3Br. i ] , यदा[ Nal. xx R. ] , यदि[ ChUp. Nal. etc. ] , चे-द्[ TUp. ii , 6 S3ak. v , 28/29 v.l. ] Page432,3 ; often superfluous after an ind.p. or after तदाor अथMn. etc. )

ततस् ind. from that , in consequence of that , for that reason , consequently AV. MBh. xii , 13626 R. vi Hit.

ततस् ind. ततः कथम्but , how is it then that? Sa1h. iii , 200/210

ततस् ind. ततः क्षणम्immediately afterwards Katha1s.

ततस् ind. or ततः क्षणात्immediately afterwards Katha1s.

ततस् ind. ततः परmfn. beyond that AV. xviii , 2 , 32

ततस् ind. ततः परंind. besides that , further Pa1n2. 7-2 , 10 Ka1r.

ततस् ind. ततः परंind. thereupon , afterwards MBh. etc. ( तश् च परम्VP. iv )

ततस् ind. ततः पश्चात्id. Mn. iii , 116 f. MBh. etc.

ततस् ind. ततः-प्रभृतिthenceforth Nal. ii , i Pan5cat. etc.

ततस् ind. ततस् ततः(in dram. ) what then? what took place after that? Ratna1v. Hit.

ततस् ind. ततस् ततः, from that and that place , here and there , hither and thither , from all sides , to everyplace , everywhere Pa1rGr2. iii , 13 , 6 MBh. R. BhP.

ततस् ind. ततस् ततः(correlative of यतो-यतः, from whatever place , wherever) to that place S3ak. i , 23 BhP.

ततस् ind. ततो ऽन्यतस्, " to another place than that " , to some other place Mn. ii , 200

ततस् ind. ततो ऽन्यत्र= तस्माद् अन्यस्मिन्L.

ततस् ind. ततो ऽपरम्afterwards , at another time AitBr. vii , 17 , 4

ततस् ind. ([See. ? ,?]) ,

"https://sa.wiktionary.org/w/index.php?title=ततस्&oldid=394298" इत्यस्माद् प्रतिप्राप्तम्