ततिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततिः, स्त्री, (तन् + भावे क्तिन् ।) श्रेणी । इति हेमचन्द्रः । ६ । ५९ ॥ (यथा, विष्णुपादादि- केशान्तवर्णनस्तोत्रे । १५ । “अस्माकं विस्मयार्हाण्यखिलमुनिजनप्रार्थ- नीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरामङ्गलान्यङ्गु- लीनाम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततिः [tatiḥ], f. [तन्-क्तिन्]

A series, row, line.

A troop, group, multitude; विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले Ś.2.6; बलाहकततीः Śi.4.54;1.5.

A sacrificial act, a ceremony.

"https://sa.wiktionary.org/w/index.php?title=ततिः&oldid=394321" इत्यस्माद् प्रतिप्राप्तम्