ततुरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततुरि¦ त्रि॰ तुर्व--हिंसायाम् कि द्वित्वं पृषो॰।

१ हिंसके
“सद्यो द्युम्ना तिरते ततुरिः” ऋ॰

६ ।

६८ ।

७ ।
“ततुरिर्हिंसकः। तॄ--कि द्वित्वं पृषो॰।

२ तारके च
“ददथुर्मित्रावरुणा ततुरिम्”

४ ।

३९ ।

२ ।
“ततुरिं तारकम्” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततुरि [taturi], a.

Preserving, cherishing.

Conquering; ददथुर्मित्रावरुणा ततुरिम् Rv.4.39.2.

Killing, hurting.-रिः An epithet of Agni and Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततुरि mfn. ( तॄ, iii , 2 , 171 ) conquering RV. i , 145 , 3 iv , 39 , 2 , vi , 22 , 2 ; 24 , 2 ; 68 , 7

ततुरि mfn. promoting S3Br. i , 8 , 1 , 22 S3a1n3khS3r. i , 11 , 1.

"https://sa.wiktionary.org/w/index.php?title=ततुरि&oldid=394339" इत्यस्माद् प्रतिप्राप्तम्