तत्काल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालः, पुं, (स चासौ कालश्चेति ।) वर्त्तमान- कालः । तत्पर्य्यायः । तदात्वम् १ । इत्यमरः । २ । ८ । २९ ॥ (यथा, कथासरित्सागरे । २ । ८३ । “वर्षस्य वेश्म वसुभिः स किलादरेण तत्कालमेव समपूरयदुन्नतश्रीः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्काल पुं।

वर्तमानकालः

समानार्थक:तत्काल,तदात्व

2।8।29।1।1

तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः। सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्काल¦ पु॰ कमघा॰। वर्त्तमानकाले

१ तदात्वे अमरः।

२ तस्मिन् काले च। स कालो यस्य।

३ तत्कालवृत्तौ त्रि॰।
“शुचिस्तत्कालजीवी कर्म कुर्य्यात्” स्मृतिनिवन्धेषुकल्प्या श्रुतिः।
“प्रतिनिधौ तत्कालात्” कात्या॰ श्रौ॰

१ ।

४ ।

१५ । स कालो यस्यासौ तत्कालः भावप्रधानो निर्देशःप्रतिनिधेस्तत्कालत्वादित्यर्थः। यतः प्रतिनिधेः स एवकालो यो मुख्यद्रव्यस्याभावः” कर्कः।
“प्रायश्चित्तं तत्-कालम्” कात्या॰ श्रौ॰

१ ।

१ ।

२२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्काल¦ m. (-लः) Present time, time being, or the time when an act occurs. E. तत् that, काल time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्काल/ तत्--काल mfn. happening (at that same time i.e. )immediately Ka1tyS3r. i , xxv

तत्काल/ तत्--काल mfn. of that duration BrahmaP.

तत्काल/ तत्--काल m. that time (opposed to एतत्-क्, " this time ") Veda7ntas.

तत्काल/ तत्--काल m. the time referred to Ka1tyS3r. i VarBr2. Laghuj.

"https://sa.wiktionary.org/w/index.php?title=तत्काल&oldid=499846" इत्यस्माद् प्रतिप्राप्तम्