तत्कालधी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालधीः, त्रि, (तस्मिन् काले कार्य्यकाले धीरुपस्थिता बुद्धिर्य्यस्य ।) प्रत्युत्पन्नमतिः । उपस्थितबुद्धिः । इति हेमचन्द्रः । ३ । ८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालधी¦ त्रि॰ तस्मिन् उचिते काले धीर्बुद्धिर्यस्य। अनिष्टादिनिवारणाय झटिति प्रत्युत्पन्नबुद्धौ जने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालधी¦ m. (-धीः) A man wise or intelligent for the time being, one having presence of mind, &c. E. तत्काल time being, and धी under standing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालधी/ तत्--काल---धी mfn. having presence of mind L.

"https://sa.wiktionary.org/w/index.php?title=तत्कालधी&oldid=394386" इत्यस्माद् प्रतिप्राप्तम्