तत्कालधीः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्कालधीः, त्रि, (तस्मिन् काले कार्य्यकाले धीरुपस्थिता बुद्धिर्य्यस्य ।) प्रत्युत्पन्नमतिः । उपस्थितबुद्धिः । इति हेमचन्द्रः । ३ । ८ ॥

"https://sa.wiktionary.org/w/index.php?title=तत्कालधीः&oldid=136977" इत्यस्माद् प्रतिप्राप्तम्