तत्क्षणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्क्षणः, पुं, (स चासौ क्षणश्चेति स एव क्षणो वा ।) सद्यः । इत्यमरः । ३ । ४ । ९ ॥ (यथा, रघुः ३ । १४ । “दिशः प्रसेदुर्म्मरुतो वबुः सुखाः प्रदक्षिणार्च्चिर्हविरग्निराददे । बभूव सर्व्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=तत्क्षणः&oldid=136981" इत्यस्माद् प्रतिप्राप्तम्