तत्त्वज्ञानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वज्ञानम्, क्ली, (तत्त्वस्य ब्रह्मतत्त्वस्य ज्ञानम् ।) बुद्धिगुणविशेषः । तत्तु ब्रह्मज्ञानम् । इति हेम- चन्द्रः । २ । २२५ ॥ यथा, -- “प्रमाणप्रमेयसंशय-प्रयोजनदृष्टान्त-सिद्धान्ता- वयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छल- जातिनिग्रहस्थानानां षोडशपदार्थानां तत्त्व- ज्ञानान्निःश्रेयसाधिगमः ।” इति गोतमसूत्रे । १ ॥

"https://sa.wiktionary.org/w/index.php?title=तत्त्वज्ञानम्&oldid=136983" इत्यस्माद् प्रतिप्राप्तम्