तत्त्वविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वविद्¦ त्रि॰ तत्त्वं वेत्ति विद्--क्विप्। पदार्थानां याथार्थ्यज्ञातरि
“तत्त्ववित्तु महाबाहो! गुणकर्मविभागशः” गोता।

२ परमेश्वरे पु॰
“तत्त्वं तत्त्वविदेकात्मा जन्म-मृत्युजरातिगः” विष्णुस॰।
“तत्त्वं स्वरूपं यथाव-द्वेत्तीति तत्त्वविद्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वविद्¦ mfn. (-वित्) Knowing the truth, knowing things as they are. E. तत्त्व, and विद् who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वविद्/ तत्--त्व---विद् mfn. knowing the true nature of( gen. ) Bhag. iii , 28

"https://sa.wiktionary.org/w/index.php?title=तत्त्वविद्&oldid=394578" इत्यस्माद् प्रतिप्राप्तम्