तत्त्वेन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वेन/ तत्--त्वेन ind. instr. according to the true state or nature of anything , in truth , truly , really , accurately Mn. vii , 68 MBh. R.

"https://sa.wiktionary.org/w/index.php?title=तत्त्वेन&oldid=394664" इत्यस्माद् प्रतिप्राप्तम्