तत्पर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्परः, त्रि, (सः परोऽस्य । यद्बा, तदेव परं सर्व्वो- त्तममस्य ।) आसक्तः । इत्यमरः । ३ । १ । ९ ॥ (यथा, भागवते । ४ । १५ । ६ । “एष साक्षाद्धरेरंशो जातो लोकरिरक्षया । इयञ्च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पर वि।

तात्पर्ययुक्तः

समानार्थक:तत्पर,प्रसित,आसक्त

3।1।9।1।1

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पर¦ त्रि॰ तत्परमुत्तमं यस्य।

१ तद्गते,

२ तदासक्ते चअमरः।

५ त॰। तस्मात् परे

३ वस्तुनि च। परता चकालिकी दैशिकी च। तत्र कालिकी
“परश्वस्तत्परे-ऽहनि” अमरः दैशिकी।
“गण्डौ कपोलौ तत्परे हनू” अमरः।
“परः पूर्वेण सङ्गुण्यस्ततत्परस्तेन तेन च” लीला॰।
“अक्ष्णोर्निमेषस्य स्वराम(

३० )भागः स तत्परस्त-च्छतभाग उक्तः” सि॰ शि॰ निमेषस्य त्रिंशद्भागा-त्मके

४ सूक्ष्मकालभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पर¦ mfn. (-रः-रा-रं)
1. Diligent, attending to any thing closely and an- xiously.
2. Belonging to a principal object or intent of. m. (-रः) The thirtieth part of the time of the twinkling of the eye. E. तत् that, पर addicted to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्पर/ तत्--पर mf( आ)n. following that or thereupon Megh.

तत्पर/ तत्--पर mf( आ)n. having that as one's highest object or aim , totally devoted or addicted to , attending closely to , eagerly engaged in( loc. [ Pa1n2. 6-2 , 66 Ka1s3. Pa1rs3van. ] or generally in comp. ) S3vetUp. i , 7 Mn. Ya1jn5. MBh. etc.

तत्पर/ तत्--पर m. 1/30 of an eye's twinkle W.

"https://sa.wiktionary.org/w/index.php?title=तत्पर&oldid=394700" इत्यस्माद् प्रतिप्राप्तम्