तत्परायणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्परायणः, त्रि, (तदेव परमयनमस्य ।) तदा- सक्तः । यथा, -- “शुद्धा भवन्ति यद्यन्येऽन्त्यजाः कृष्णपरायणाः ॥” इति पद्मोत्तरखण्डम् ॥

"https://sa.wiktionary.org/w/index.php?title=तत्परायणः&oldid=136989" इत्यस्माद् प्रतिप्राप्तम्