तथापि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथापि¦ अव्य॰ तथा च अपि च द्वन्द्वः। यद्यपीत्यनेनाक्षिप्तस्यसमाधानार्थे
“तथापि मम सर्वस्वं रामः कमललोचनः” उद्भटः।
“यद्यपि का नो हानिः परस्य द्राक्षां रासभ-श्चरति। असमञ्जसमिति मत्वा तथापि तरलायते चेतः” उद्भटः।
“सा चैवास्मि तथापि सुरतव्यापारनीला-विधौ” काव्यप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथापि¦ ind. Nevertheless, yet, even. E. तथा, and अपि even.

"https://sa.wiktionary.org/w/index.php?title=तथापि&oldid=394949" इत्यस्माद् प्रतिप्राप्तम्