तथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथ्यम्, क्ली, (तथा साधु । तथा + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) सत्यम् । (यथा, मनुः । ८ । २७४ । “काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥”) तद्बति त्रि । इत्यमरः । १ । ६ । २२ ॥ (यथा, महाभारते । ७ । १५७ । ३ । “यदर्ज्जुनगुणांस्तथ्यान् कीर्त्तयानं नराधम ! । शूरद्वेषात् सुदुर्ब्बुद्धे ! त्वं भर्त्सयसि मातुलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथ्य नपुं।

सत्यवचनम्

समानार्थक:सत्य,तथ्य,ऋत,सम्यक्

1।6।22।1।2

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथ्य¦ न॰ तथा + साधु यत्।

१ यद्वस्तु यथाभूतं तथारूपावस्याने[Page3215-b+ 38] सत्ये

२ तद्युते त्रि॰ अमरः।
“काणं वाप्यथ वाखञ्जमन्यं वापि तथाविधम्। तथ्येनापि ब्रुवन्दाप्योदण्डं कार्षापणावरम्” मनुः।
“अनन्यभाजं पति-माप्नुहीति सा तथ्यमेवाभिहिता भवेन” कुमा॰।
“भूय एव तु मां तथ्यैर्वचोभिरुपवृंहथ” भा॰ द्रो॰

५५ अ॰।
“यदर्जुनगुणांस्तथ्यान् कीर्त्तयानं नराधम!” भा॰ द्रो॰

१५

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथ्य¦ mfn. (-थ्यः-थ्या-थ्यं) True. n. (-थ्यं) Truth. E. तथा thus, (what is really so,) and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथ्य [tathya], a. [तथा साधु यत्] True, real, genuine; प्रियमपि तथ्यमाह प्रियंवदा Ś.1. -थ्यम् Truth, reality; सा तथ्यमेवा- भिहिता भवेन Ku.3.63; Ms.8.274. -तथ्येन, तथ्यतः ind. According to truth; Ms.8.274; इयं चान्यमते ख्यातिः प्रथते तथ्यतः पुनः Rāj. T.1.323.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तथ्य mfn. " being really so " , true MBh. R. Pan5cat.

तथ्य n. truth S3ak. Bhartr2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--was born to help मान्धात. वा. ९८. ९०.

"https://sa.wiktionary.org/w/index.php?title=तथ्य&oldid=499852" इत्यस्माद् प्रतिप्राप्तम्