तद्धित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्धित¦ त्रि॰ तस्मै हितम्।

१ तस्मै हिते।

२ व्याकरणोक्तेप्रत्ययभेदे पुंन॰।
“तद्धिताः

४ ।

१ ।

७६ पा॰ सूत्रेणा-धिकृत्य
“यूनस्तिः” इत्यादिना पञ्चमाध्यायसमाप्तिंयावद्ये प्रत्यया विहितास्ते तद्धितसंज्ञकाः। शब्द॰ प्रका॰ तल्लक्षणादिकमुक्तं यथा
“विभक्त्यादित्रिकादन्यः प्रत्ययस्तद्धितं मतम्। नामप्रकृ-तिको नैवमतिव्याप्त्यादिदोषतः”।
“विभक्तिधात्वंशकृ-द्भ्योऽन्यः प्रत्ययस्तद्धितः। वृक्षक इत्यादौ ह्रस्वाद्यर्थकःकादिरपि तद्धितमेवेति। तदन्यत्वेनापि प्रत्ययं विशेषय-न्त्यन्ये। नामप्रकृतिकप्रत्ययत्वन्तु न तद्धितस्य लक्षणंविभक्तौ क्यजादौ चातिव्याप्तेः पचतितरामित्यादौ तरा-माद्यव्याप्तेश्च”। विभजते।
“तस्यापत्यं तद्विशेषस्तदृक्षेणयुतेन्दुमान्। कालस्तथा तेन रक्तं तस्य व्यूहोऽथ वेत्तितत्। अधीते वा देवताऽस्य सैवमादीन् यथायथम्। वोधयद्विविधानर्थांस्तद्धितं स्यादनेकधा” तेनास्य क्लीवत्व-मपि
“तद्धितस्याचामादेः”।
“तद्धितश्चासर्वविभक्तिः” पा॰।
“समासतद्धितकृतां यत्किञ्चिदुपदर्शकम्। गुणप्र-धानभावे च तस्य दृष्टो विपर्य्ययः” हरिकारिका। स चतद्धितो द्विविधः प्रकृत्यर्थभिन्नार्थकः स्वार्थिकश्चेति भेदात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्धित¦ m. (-तः) A derivative noun, as a patronimic or attributive of vari- ous kinds, &c. n. (-तं) The formation of such nouns. E. तत् that, (original noun,) हित what relates to or suits.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तद्धित/ तद्--धित n. ( हित) sg. and pl. his welfare A1p. ii BhP. ii , 9 , 7

तद्धित/ तद्--धित m. ( scil. प्रत्यय)an affix forming nouns from other nouns (opposed to 1. कृत्) , noun formed thus , derivative noun( तद्-धितmfn. " good for that or him " , is one of the meanings peculiar to derivative , nouns See. मौदकिकetc. ) Nir. ii , 2 Pra1t. Pa1n2. S3a1n3khGr2. Pa1rGr2. Gobh. ii , 8 , 15 (also 582126.1 अ--तद्-धितneg. mfn. " having no तद्धितaffix ")

"https://sa.wiktionary.org/w/index.php?title=तद्धित&oldid=499855" इत्यस्माद् प्रतिप्राप्तम्