तनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनस्¦ पु॰ तनोति वंशम् तन--असुन्। पौत्रादौ
“मा शेषसामा तनसा” ऋ॰

५ ।

७० ।

४ ।
“तनसा पौत्रादिना” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनस् [tanas], m. Ved. Offspring, posterity; मा शेषसा मा तनसा Rv.5.7.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनस् n. offspring RV. v , 70 , 4.

तनस् निका, नितृ, etc. See. 3. तन्.

"https://sa.wiktionary.org/w/index.php?title=तनस्&oldid=395436" इत्यस्माद् प्रतिप्राप्तम्