तनुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुजः, पुं, (तनोः शरीरात् जायते इति । जन + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) पुत्त्रः । इति हलायुधः ॥ (यथा, पञ्च- तन्त्रे । ५ । २२ । “स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्बान्धवा द्योतन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । भार्य्या नो तमवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपितविक्रमानपि नरान् येषां न हि स्याद्धनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुज¦ पुंस्त्री॰ तनोर्देहात जायते जन--ड

५ त॰। पुत्रेहलायुधः

२ कन्यायां स्त्री

३ लग्नावधिकपञ्चमस्थाने ज्यो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुज¦ m. (-जः) A son. f. (-जा) A daughter. E. तनु body, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुज/ तनु--ज m. = -रुह्, Ja1t. xxx

तनुज/ तनु--ज m. a son Pan5cat. BhP. v , 9 , 6

"https://sa.wiktionary.org/w/index.php?title=तनुज&oldid=499860" इत्यस्माद् प्रतिप्राप्तम्