तनुमध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुमध्य/ तनु--मध्य n. " body-middle " , the waist ib.

तनुमध्य/ तनु--मध्य mf( आ)n. = ध्यमNal. iii , 13

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनुमध्य वि.
(तनुः मध्ये) बीच में पतला, हि.श्रौ.सू. 5.4.4।

"https://sa.wiktionary.org/w/index.php?title=तनुमध्य&oldid=478468" इत्यस्माद् प्रतिप्राप्तम्