तनू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनूः, स्त्री, (तनु + ऊङ् ।) शरीरम् । इत्य- मरः । २ । ६ । ७१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनू स्त्री।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।71।1।5

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनू¦ पु॰ तनोति कुलं तन--ऊ।

१ पुत्रे।
“ता वां विश्वको नुवतेतनूकृथे” ऋ॰

८ ।

८६ ।

१ ॥
“तनोति तनूः पुत्रः” भा॰तनोति कर्म उन् ऊङ्।

२ शरीरे अमरः।

३ प्रजापतौ

४ गवि

५ अप्सु च तनूनपाच्छब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनू¦ f. (-नूः) The body. E. तन् to stretch, affix ऊः see तनु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनू [tanū], f.

The body, person, self.

A limb, member of the body; तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः Bhāg.1.82.33.

Comp. उद्भवः, जः a son.

a feather; अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः Mb.5.113.4.-उद्भवा, -जा a daughter -जानिः, -जन्मन् a son. -तलम् a measure of length equal to the arms extended, a fathom. -तापः fatigues or troubles of the body; अगणित- तनूतापं तप्त्वा तपांसि भगीरथः U.1.23. -नपम् clarified butter, ghee. -नपात् m. fire; तनूनपाद्धूमवितानमाधिजैः Śi.1.62; अधःकृतस्यापि तनूनपातो नाधः शिखा याति कदाचिदेव H.2.66. (-n.) ghee. -नप्तृ m. wind.

रुहम् the hair of the body (-m. also); रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः Śi.6.22; चन्द्रांशुगौरैश्छुरितं तनूरुहैः Bhāg.

the wing of a bird, a feather; चित्रतनूरुहः (विहङ्गः) Mb.12.144.1. -(-हः) a son. -ह्रदः the anus, the rectum; cf. तनुह्रद.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनू in comp. for नु.

तनू f. (of नुSee. ; acc. न्वम्RV. etc. BhP. iii ; नुवम्[ Pa1n2. 6-4 , 77 Va1rtt. ] BhP. vii , 9 , 37 ; instr , नुवा, iii f. ; gen. abl. न्वस्RV. etc. ; loc. न्विand न्वीRV. ; न्वाम्AV. etc. ; du. नू[ RV. x , 183 , 2 AV. iv , 25 , 5 ] , न्वा[ RV. ] , नुवौ[ TBr. i , 1 , 7 , 3 ] , न्वौ[see घर्म-] ; pl. nom. and acc. न्वस्RV. etc. BhP. i ; nom. नुवस्TBr. i , 1 , 7 , 3 )the body , person , self (often used like a reflexive noon. ; See. आत्मन्) RV. etc.

तनू f. form or manifestation RV. etc. ( तनू मन्योस्, " a sign of wrath " Pa1rGr2. iii , 13 , 5 ).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनू स्त्री.
पाँचों पवित्र अगिन्यों के प्रत्येक में (अर्थात् प्रत्येक अगिन्यों में) समिधा डालने के पश्चात् प्रार्थना के रूप में गार्हपत्य के लिए पढ़े गये विशिष्ट मन्त्रों का नाम। मन्त्र का आरम्भ ‘ये ते अगन्े शिवे तनुवौ------’ से होता है; उसे इन मन्त्रों से दक्षिण एवं आहवनीय अगिन् की प्रार्थना करनी चाहिए, बौ.श्रौ.सू. 2.16-18।

"https://sa.wiktionary.org/w/index.php?title=तनू&oldid=499862" इत्यस्माद् प्रतिप्राप्तम्