तन्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्ति¦ स्त्री तन--कर्मणि क्तिच् वेदे दीर्घनलोपा-भावौ।

१ दीर्घप्रसारितायां रज्वाम्।
“वत्सानांन तन्तयस्त इन्द्र” ! ऋ॰

६ ।

२४ ।

४ ।
“तन्तिर्नाम दीर्घ-प्रसारिता रज्ज्वुः” भा॰ लोके तु ततिः तातिरित्येवक्वचिदार्षेऽपि तथा।
“साऽसज्जत शिचस्तन्त्यां महिषीकालयन्त्रिता” भाग॰

७ ।

२ ।

५२ ।

२ गवां मातरि चतन्तिपालः। वा ङीप् तन्ती गवां मातरि
“तन्तींप्रसार्य्यमाणां वद्धवत्सां चानुमन्त्रयेतेयं तन्ती गवांमातेति गोपथब्रा॰

३ ।

६ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्ति¦ m. (-न्तिः) A weaver. f. (-न्तिः) Expantion, extension. E. तन् to stretch, affix क्तिच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तिः [tantiḥ], f. [तन्-कर्मणि क्तिच्]

A cord, line, string; सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता Bhāg.7.2.52.

A row, series, (Mar. दावण); वत्सानां न तन्तयस्त इन्द्र Rv.6.24.4; यथा गावो नसि प्रोतास्तन्त्र्यां बद्धाः स्वदामभिः Bhāg.1.13.42.

Extension, expansion.

A cow.

A weaver.

Comp. पालः a guardian of (the rows of) cows.

N. assumed by Sahadeva when living at the house of Virāṭa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्ति f. ( Pa1n2. 6-4 , 39 Ka1s3. on iii , 3 , 174 and vii , 2 , 9 ) a cord , line , string ( esp. a long line to which a series of calves are fastened by smaller cords) RV. vi , 24 , 4 BhP. Sch. on S3Br. xiii and Ka1tyS3r. xx ( ifc. )

तन्ति f. ( न्ती) Gobh. iii , 6 , 7 and 9

तन्ति f. extension W.

तन्ति m. a weaver W.

तन्ति m. See. 2. तति.

तन्ति ती, तन्तु, etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Nandana. M. ४६. २७. [page२-004+ २६]
(II)--a धूम्र Para1s4ara. M. २०१. ३८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tanti occurs in one passage of the Rigveda,[१] where Roth[२] renders the plural of the word by ‘files’ of calves. But it seems rather to have the sense which it has in the later literature, of ‘cords,’ here used to fasten the calves.

  1. vi. 24, 4.
  2. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=तन्ति&oldid=499865" इत्यस्माद् प्रतिप्राप्तम्