तन्तुनाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुनाभ¦ पु॰ तन्तुर्नाभावस्य अच् समा॰। (माकडसा) ल्तायाम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुनाभ/ तन्तु--नाभ m. " emitting threads from its navel " , a spider Ba1dar. ii , 1 , 25 Sch.

"https://sa.wiktionary.org/w/index.php?title=तन्तुनाभ&oldid=395866" इत्यस्माद् प्रतिप्राप्तम्