तन्त्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रकम्, क्ली, (तन्त्रात् सूत्रवापात् अचिराप- हृतम् । तन्त्र + “तन्त्रादचिरापहृते । ५ । २ । ७१ । इति कन् ।) नूतनवस्त्रम् । इत्यमरः । २ । ६ । ११२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक वि।

छेदभोगक्षालनरहितवस्त्रम्

समानार्थक:अनाहत,निष्प्रवाणि,तन्त्रक,नवाम्बर

2।6।112।1।3

अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे। तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक¦ त्रि॰ तन्त्रात् अचिराहृतम् कन्। अभिनवे वस्त्रेअमरः पटे पु॰ शाट्यां स्त्री इति भेदः।
“वसानस्तन्त्र-कनिभे सर्वाङ्गीणे तरुत्वचौ” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक¦ n. (-कं) New and unbleached cloth. E. तन्त्र the loom, and कन् affix, recently from the loom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रकः [tantrakḥ], A new garment (unbleached cloth); वसान- स्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ Bk.4.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रक mfn. recently from the loom , new and unbleached Pa1n2. 5-2 , 70

तन्त्रक mfn. ifc. for त्र, doctrineSee. पञ्च-

तन्त्रक/ तन् etc. See. cols. 1 , 2.

"https://sa.wiktionary.org/w/index.php?title=तन्त्रक&oldid=499869" इत्यस्माद् प्रतिप्राप्तम्