तन्त्रवाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रवायः, पुं, (तन्त्रेण वयतीति । वे ञ तन्तुसन्ताने + “ह्वावामश्च ।” ३ । २ । २ । इत्यण् ।) वर्ण- सङ्करजातिविशेषः । ता~ति इति भाषा । अस्योत्- पत्तिर्य्यथा, पराशरपद्धतौ । “ताम्रकुट्टाच्छङ्खकार्य्यां मणिकारश्च जायते । मणिकारात् ताभ्रकुट्ट्यां मणिबन्धोऽप्यजायत । मणिवन्धान्मणिकार्य्यां तन्त्रवायाश्च जग्मिरे ॥” तत्पर्य्यायः । कुविन्दः २ । इत्यमरः । २ । १० । ६ ॥ तन्त्रवापः ३ । इति भरतः ॥ तन्तुवापः ४ । इति जटाधरः ॥ तन्तुवायः ५ । इति शब्दरत्नावली ॥ लूता । इत्यमरटीकायां स्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रवाय(प)¦ पु॰ तन्यते तन--कर्म्मणि ष्ट्रन् तन्त्रंसूत्रं वयति वपति वा वे--वप--वा अण् उप॰ स॰। (तां ति) ख्याते

१ सङ्कीर्णजातिभेदे स्त्रियां जातित्वात्ङीष् योपधस्य तु टाप् इति भेदः। तदुत्पुत्तिः परा-शरपद्धतावुक्ता यथा
“ताम्रकुट्टाच्छङ्खकार्य्यां मणिकारश्चजायते। मणिकारात् ताम्रकुट्ट्यां मणिबन्धोऽत्र जायतेमणिवन्धान्मणिकार्य्यां तन्त्रवायाश्च जज्ञिरे”। मनूक्त-स्त्वस्माद्भिन्नः। आधारे घञ्

६ त॰।

२ तन्त्रे (तां त)पुंन॰ शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रवाय¦ m. (-यः)
1. A weaver.
2. A spider. E. तन्त्र a thread, a web, and वे to spin or weave, affix घञ्; also तन्त्रवाप and sometimes तन्द्रवाय।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रवाय/ तन्त्र--वाय m. (= न्तु-व्)a weaver R. G ii , 90 , 15

तन्त्रवाय/ तन्त्र--वाय m. a spider L.

तन्त्रवाय/ तन्त्र--वाय mn. weaving L.

"https://sa.wiktionary.org/w/index.php?title=तन्त्रवाय&oldid=499871" इत्यस्माद् प्रतिप्राप्तम्