सामग्री पर जाएँ

तन्त्रिपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रिपाल¦ पु॰ सहदेवे तन्तिपालशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्त्रिपाल/ तन्त्रि--पाल v.l. for न्ति-प्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TANTRIPĀLA : The false name adopted by Sahadeva when he lived incognito in the city of Virāṭa. (Śloka 9, Chapter 3, Virāṭa Parva).


_______________________________
*12th word in right half of page 785 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तन्त्रिपाल&oldid=430118" इत्यस्माद् प्रतिप्राप्तम्