तन्मय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मय¦ त्रि॰ तदात्मकम् तद् + मयट्। तदात्मके
“तन्मयं विद्धिमां विप्र! धृतोऽहं यैर्मया च ते” हरिवं

१६

९ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मय [tanmaya], a. (-यी f.)

Made up of that.

Wholly absorbed in that; ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते Māl. 1.41; Ś.6.21; M.2.9.

Identical with, or become one with that; ततस्तन्मयतां ययौ Rāj. T.3.498.

तन्मय [tanmaya], See under तद्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्मय/ तन्--मय mfn. made up of , that , absorbed in or identical with that Mun2d2Up. S3vetUp. Pa1rGr2. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=तन्मय&oldid=396205" इत्यस्माद् प्रतिप्राप्तम्