तन्वी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्वी, स्त्री, (तनुः + “वोतो गुणवचनात् ।” ४ । १ । ४४ । इति ङीष् ।) कृशाङ्गी । यथा, -- “तव तन्वि ! कुचावेतौ नियतौ चक्रवर्त्तिनौ । आसमुद्रकरग्राही भवान् यत्र करप्रदः ॥” इति कालिदासः ॥ शालपर्णी । इति राजनिर्घण्टः ॥ (चतुर्व्विंशत्य- क्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥ तस्या लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्वी¦ स्त्री तनुः कृशा स्त्री गुणवचनोदन्तत्वात् वा ङीष्।

१ कृशाङ्ग्यां स्त्रियां तनुशब्दे उदा॰
“अप्रभूतमतनीयसितन्वी” माघः।

२ शालपर्ण्यां (शालपान) राजनि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्वी [tanvī], A delicate or slender woman; इयमधिकमनोज्ञा वल्क- लेनापि तन्वी Ś.1.2; तव तन्वि कुचावेतौ नियतं चक्रवर्तिनौ Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्वी f. a slender or delicate woman S3ak. Ma1lav. v Bhartr2. etc.

"https://sa.wiktionary.org/w/index.php?title=तन्वी&oldid=499876" इत्यस्माद् प्रतिप्राप्तम्