तप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप, क दाहे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क, तापयति । अयमात्मनेपदीत्येके ॥ इति दुर्गादासः ॥

तप, ङ ञ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-उभंच-सकं-सेट् ।) ङ, तपते । ञ, तपति तपते । अयमात्मनेपदीत्यन्ये । इति दुर्गा- दासः ॥

तप, औ दवैश्ययोः । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सकं-अकंच- अनिट् । दिवादिपक्षे आत्मं ।) दव उप- तापः । “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ, अताप्सीत् । य ङ, तप्यते धनी ईश्वरः स्यादि- त्यर्थः । औ, अतप्त । दिवादिपक्षे ऐश्वर्य्य एव इत्यन्ये । इति दुर्गादासः ॥

तप, य ङ औ दवैश्ययोः । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-सकं-अकंच- अनिट् । दिवादिपक्षे आत्मं ।) दव उप- तापः । “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ, अताप्सीत् । य ङ, तप्यते धनी ईश्वरः स्यादि- त्यर्थः । औ, अतप्त । दिवादिपक्षे ऐश्वर्य्य एव इत्यन्ये । इति दुर्गादासः ॥

तपः, पुं, (तपति तापयति वा । तप सन्तापे + पचाद्यच् ।) ग्रीष्मः । इत्यमरः । १ । ४ । १९ ॥ (यथा, माघे । १ । ६६ । “तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनकॢप्तिं दधतः सदर्त्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप पुं।

ग्रीष्मऋतुः

समानार्थक:ऊष्मक,निदाघ,उष्णोपगम,उष्ण,ऊष्मागम,तप

1।4।19।1।5

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप¦ उपतापे सक॰ ऐश्वर्य्ये अक॰ दि॰ आ॰ अनिट्। तप्यते अतप्त। तेपे तप्ता तप्स्यते तप्तः तप्तिः। अव--अधस्तासे। अवतप्तेनकुलस्थितम्” सि॰ कौ॰। आ + सम्यक्तापे। आतप्तजाम्बूनदभूषिताङ्गः” हरिवं

९ अ॰अनु + सन्तततापे अनुशोचने च।
“अनुतप्ये भृशं तात! तवघोरेण कर्मणा” भा॰ व॰

१३

७२

० श्लो॰।
“अन्वतप्यतधर्मात्मा पुत्रं संचिन्त्य तापसम्” रामा॰ अयो॰

४ अ॰।
“वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः” भा॰ व॰

२७ अ॰

तप¦ दाहे चु॰ उभ॰ सक॰ सेट्। तपयति-ते अतीतपत्-त।
“संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति” उद्भटः।
“न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया” हितो॰
“कोऽत्र भूमिवलये जनान् मुधा तापयन् सुचि-रमेति सम्पदम्” माघः। अव + अधोभागे तापने
“अथावताप्य पृथिवीं पूषा दिवससं-क्षये। जगामास्तं सहस्रांशुः” भा॰ उ॰

१८

० अ॰।

तप¦ दाहे भ्वा॰ उभ॰ सक॰ सेट्। ज्वलने निरु॰ तपति--तेअतापीत्--अतपीत् अतपिष्ट। तताप तेपे तपिष्यति ते
“वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः” भा॰ अनु॰

१४ अ॰।
“त्वमेकैकस्तपसे जातवेदाः” भा॰ आ॰

२३

२ अ॰
“तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च” गीता
“तमस्तपति घर्मांशौ” शकु॰। तपःकर्म्मकत्वेऽस्यकर्त्तर्य्यपि यक् तङ च तप्यते तपस्तापसः। अभि + पर्य्यालोचने
“पृथिवीमन्तरिक्षं दिवं ताल्लों का-नभ्यतपत्” ऐत॰ व्रा॰ अभ्यतपत् पर्य्यालोचितवान्। उद् + दीप्तौ अक॰ आत्म॰ स्वाङ्गकर्मकत्वे सक॰ आत्म॰
“उत्तपते दीप्यते इत्यर्थः” सि॰ कौ॰। पाणिमुत्तपते। स्वाङ्गेत्युक्तेः प॰ मैत्रस्य पाणिमुत्तपति” अन्यकर्मणि तुप॰। उत्तपति सुवर्णं विलापयतीत्यर्थः” सि॰ कौ॰। [Page3230-b+ 38]
“तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः” भट्टिः।
“करणं कुसुमेषुरुत्तपति यद्विशिखः” माघः। उप + पीडाजन्यतापे
“आहिताग्निश्चेदुपतपेत्” आश्व॰ गृ॰

४ ।

१ ।

१ । उपतपेत् व्याधिभिरुत्पीड्येतेत्यर्थः। नि + नितरां तापे।
“तदाहुर्निशोचति नितपति वर्षिष्यतिवा” छा॰ उ॰। निस् + निःशेषेण तापे पौनः पुन्य न तापे षत्वम्।
“दग्धै-कदेशा बहवो निष्टप्ताश्च तथापरे” भा॰ आ॰

२२

६ अ॰। निष्टपति सुवर्णम् आसेवने तु नष त्वं निस्तपति सुवर्णंसुवर्णकारः।
“यस्तु सूर्य्येण निष्टप्तं गाङ्गेयं पिबतेजलम्” भा॰ आनु॰

२२

६ अ॰। षत्वे उभयतका ग्रहणम्। प्र + प्रकर्षेण तापे विक्रमहेतुके तापे च
“भासस्तवोग्राःप्रतपन्ति विष्णो!” गीता
“सूर्य्यः प्रतपतां श्रेष्ठः” भा॰ वि॰

४२ श्लो॰
“भास्करात प्रतपिष्यतः” भा॰ व॰

१९

० अ॰
“द्वितीयस्येव सूर्य्यस्य युगान्ते प्रतपिष्यतः” भा॰व॰

२२ अ॰। वि + उत्तापवत् सर्वम्।
“रविर्वितपतेऽत्यर्थम्” भट्टिः दीप्यतेइत्यर्थः पाणिं वितपते मैत्रस्य पाणिं वितपति सुवर्णंवितपतीत्यादि।
“वितपन्नरातिम्” अथ॰

१२ ।

२ ।

४५ सम् + सम्यक्तापे।
“दत्त्वापि च धनं काले सन्तपत्युः-कारिणे” भा॰ शा॰

१६

४ अ॰।

तप¦ पु॰ तप--अच्।

१ ग्रीष्मे ज्यैष्ठाषाढात्मके ऋतौ अमरः।
“तपेन वर्षाः शरदा हिमागमः” माघः।
“तपर्त्तुपूर्त्ता-वपिमेदसाम्भराः” नैष॰
“तपात्यये वारिभिरुक्षिता-नवैः” कुमा॰। किञ्चित् कर्म्मोपपदे तापेः खच् ह्रस्वश्च

२ तत्तापके परन्तपः भावे अप्।

३ तपसि च
“अश्म-कुट्टा निरशना दशपञ्चतपा इमे” हरिवं

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप (औ) तपौ¦ r. 1st cl. (तपति-ते) r. 4th cl. (तप्यति-ते) and r. 10th cl. (ताप- यति-ते)
1. To heat or be hot, to burn; (hence figuratively,) to suffer mental or bodily pain.
2. To have pre-eminent or super- human power: the deponent form only is used when the root with the prefix उत् or वि occurs intransitively, or governs as its object part of the body of the agent, as पाणिं वितपते warms the hand, (उत्तपते वितपते) shines, burns, &c. The root takes the pas- sive form also, when implying religious meditation, as तप्यते तपस्ता- पसः the devotee revolves religious thoughts. With अनु prefixed, (अनुतपते) To repent, to regret. With परि or सम् (परितपति सन्तपति,)
1. To bear or inflict pain, anguish, heat, distress, &c.
2. To be sorrowful, to repent.

तप¦ m. (-पः)
1. The hot season, summer.
2. Heat, warmth.
3. The sun. E. तप् to heat, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप [tapa], a. [तप्-अच्]

Burning, warming, consuming by heat.

Causing pain or trouble, distressing.

पः Heat, fire, warmth.

The sun; तपतपनसहस्रद्योतवद्- दुर्निरीक्ष्यम् (तेजः) Rām. Ch.2.85.

The hot season; Śi.1.66.

Penance, religious austerities. -Comp. -अत्ययः, -अन्तः the end of the hot season and the beginning of the rainy season; रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी Ku.4.44;5.23; Ś.3.11. -आत्मक a. practising austerities. -ऋतुः the hot seson; तपर्तुपूर्तावपि मेदसां भरा N.1.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप mfn. ifc. " consuming by heat "See. ललाटम्-

तप mfn. " causing pain or trouble , distressing "See. जनं-and परं-

तप mfn. tormented by Hariv. i , 45 , 37

तप m. heat , warmth(See. आ-) Pan5cat. ii , 3 , 5/6

तप m. the hot season S3is3. i , 66

तप m. the sun W.

तप m. = पस्, religious austerity Car. Ca1n2. (See. महा-and सु-)

तप m. a peculiar form of fire (which generated the seven mothers of स्कन्द) MBh. iii , 14392

तप m. इन्द्रGal.

तप m. N. of an attendant of शिवL. Sch.

तप m. See. अ-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a part of Vibhu. Br. III. 4. २४.
(II)--one of the twenty Sutapa गणस्. Br. IV. 1. १४; वा. १००. १४.
(III)--a Sukha God. Br. IV. 1. १९.
(IV) a God of Rohita गण. Br. IV. 1. ८५.
(V)--a son of सतरूपा. M. 4. २५.
(VI)--the third kalpa. वा. २१. २९.
(VII)--one of the Mukhya गण. वा. १००. १८.
(VIII)--a son of Raucya Manu. वा. १००. १०८.
(IX)--(also Tapoloka) a celestial world, फलकम्:F1:  भा. II. 1. २८; VIII. २०. ३४; XI. २४. १४; M. ६१. 1; १८४. २३.फलकम्:/F form- ing the forehead of विराट्पुरुष; the sixth loka, the resi- dence of ऋभु, सनत्कुमार and others, originators of Man- vantaras; each of them resides conjointly with yoga, tapa and satya; four crores of yojanas above Janaloka; the resi- dence of the celestial वैराजस्; above it, the Satyaloka or Brahmaloka. फलकम्:F2:  वा. १०१. १७, ३७, २११; १०१. २०८; Vi. II. 7. १४-15.फलकम्:/F [page२-006+ २८]
(X)--the month of माशि, (Feb.-Mar.) sacred to पूष. भा. XII. ११. ३९; वा. ३०. 9; ५०. २०२.
(XI)--the essence milked by बृहस्पति from cow-earth in the vessel of the Veda; practised by ययाती; greater than sacrifices. फलकम्:F1:  M. १०. १७; ३५. १५-17; १४३. ३३-40; वा. ५७. १२१-5.फलकम्:/F Fasting and restraint lead to vai- राग्य; other features are celibacy, prayer and silence. फलकम्:F2:  वा 57. ११६-17; ५९. ४१.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAPA : A Deva of fire-like splendour. Born of the power of penance of five sages named Kaśyapa, Vasiṣṭha, Prāṇaka, Cyavana and Trivarcas, this Deva has got a name Pāñcajanya (born of five) also. He did severe penance (tapas) and got the name Tapa. His head is like fire, his hands like Sun, his skin and eyes are of golden hue and his waist, blue. (Śloka 4, Chapter 220, Vana Parva).


_______________________________
*15th word in right half of page 785 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तप&oldid=499877" इत्यस्माद् प्रतिप्राप्तम्