तपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दति
2.3.1ऐश्वर्ये
नाथति सुरति नाधते तप्यते तपति सुवति इष्टे सौति

पीडने
2.3.85
दृम्फति दृफति दुनोति व्यथयति दुःखयति तपति पीडयति क्लिश्नाति दूनयति धूपायति खेदयति दुःखाकरोति तुदति तुदते वैक्लव्यंकरोति वैक्लव्यंकुरुते व्युदाकरोति व्युदाकुरुते [be] ग्लपयति ग्लापयति रोठते लोठते कुथ्नाति मन्थति बाधते एठते हठते[bf] लोटते क्लेशयति शण्डते शूलति रुजति ऊषति आमयति

दाहे
2.5.8
दहति श्रेषति श्लेषति प्रोषति चूर्यते तापयति ओषति तपति प्लुष्यति कुण्डते कूटयति प्लोषति

"https://sa.wiktionary.org/w/index.php?title=तपति&oldid=499878" इत्यस्माद् प्रतिप्राप्तम्