तपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपनः, पुं, (तपतीति । तप + कर्त्तरि ल्युः ।) सूर्य्यः । (यथा, महाभारते । ३ । ३ । ६२ । “सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ॥”) भल्लातकवृक्षः । अग्न्यादिदाहात्मकनरकः ॥ ग्रीष्मः । इति हेमचन्द्रः ॥ तापः । इति धरणिः ॥ अर्कवृक्षः । क्षुद्राग्निमन्थवृक्षः । सूर्य्यकान्त- मणिः । इति राजनिर्घण्टः ॥ (यथा, आर्य्या- सप्तशत्याम् । २६ । “अनयनपथे प्रिये ! न व्यथा यथा दृश्य एव दुष्प्रापे । म्लानैवकेवलं निशि तपनशिला वासरे ज्वलति ॥” अग्निविशेषः । यथा, हरिवंशे । १७८ । ३१ । “ते जातवेदसः सर्व्वे कल्मासः कुसुमस्तथा । दहनः शोषणश्चैव तपनश्च महाबलः ॥” स्त्रीणां सत्त्वजे अलङ्कारविशेषे, क्ली । तल्लक्षणं यथा साहित्यदर्पणे । ३ । ११६ । “तपनं प्रियविच्छेदे स्मरावेशोत्थचेष्टितम् ॥” उदाहरणं यथा, तत्रैव, -- “श्वासान्मुञ्चति भूतले विलुठति त्वन्मार्गमालोकते दीर्घं रोदिति विक्षिपत्यत इतः क्षामां भुजा- वल्लरीम् । किञ्च प्राणसमानकाङ्क्षितवती स्वप्नेऽपि ते सङ्गमं निद्रां वाञ्छति न प्रयच्छति पुनर्द्दग्धो विधि- स्तामपि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपन पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।1।4

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

तपन पुं।

नरकभेदः

समानार्थक:तपन,अवीचि,महारौरव,रौरव,सङ्घात,कालसूत्र

1।9।1।2।1

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपन¦ पु॰ तप--ल्यु।

१ सूर्त्ये

२ भल्लातकवृक्षे।

३ अग्न्यादौदाहयुक्ते नरकभेदे

४ ग्रीष्मे च हेम॰।

५ अर्कवृक्षे

६ क्षुद्राग्निमन्थवृक्षे

७ सूर्य्यकान्तामणौ च राजनि॰।
“पञ्चमः पञ्चतपसां तपनो जातवेदसाम्” माघः। स्त्रीणां यौवने

८ सत्वजातावङ्कारभेदे न॰ सा॰ द॰।
“यौवने सत्वजास्तासामष्टाविंशन्तिसख्यकाः। अल-ङ्काराः इत्युपक्रमे
“विकृतं तपनं मौग्ध्यम्” इत्यादिना विभज्य
“तपनं प्रियविच्छेदे स्मरावेशोऽथ चेष्टितमिति” लक्षितम्।

९ अग्निभेदे पु॰
“ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा। दहनःशोषणश्चैव तपनश्च महाबलौ। स्वाहाकारस्य विषये[Page3231-b+ 38] विख्याताः पञ्च वह्नयः” हरिवं

१८

० अ॰।

१० शिवे पु॰।
“यज्ञवाहाय दान्ताय तप्याय तपनाय च” भा॰ शा॰

२८

६ अ॰ शिवस्तुतिः भावे ल्युट्।

११ तापेन॰ धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपन¦ m. (-नः)
1. The sun.
2. A division of hell.
3. Heat, burning.
4. Mental distress, pining, grieving.
5. The hot season.
6. the marking nut plant. f. (-नी) The Godavari river. E. तप् to inflame, affixes भावे ल्यु and ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपन [tapana], a. [तप्-ल्यु]

Warming, heating, burning, shining &c.

Causing distress, paining; ब्रह्मद्विषस्तपनो मनुमीरसि Rv.2.23.4.

The sun; प्रतापात्तपनो यथा R. 4.12; ललाटंतपस्तपति तपनः U.6; Māl.1.

The hot season.

The sun-stone.

N. of a hell; Ms.4.89.

An epithet of Śiva.

The Arka plant.

N. of Agastya.

नम् Heat, burning.

Paining, grieving.

Mental agony, anguish.

Comp. अंशुः, करः, दीधितिः the sun.

a sun-beam. -आत्मजः, -तनयः an epithet (1) of Yama. (2) of Karṇa. (3) of Sugrīva.-आत्मजा, -तनया an epithet of the Yamunā and of the Godāvarī. -इष्टम् copper. -उपलः, -मणिः the sunstone; निर्वाणमनु निर्वाति तपनं तपनोपलः Rāj. T.3.296.-च्छदः the sun-flower. -द्युतिः f.

the heat of the sun; Śi.1.42.

the sun-shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपन mfn. warming , burning , shining (the sun) MBh. i , v R. vi , 79 , 57

तपन mfn. causing pain or distress RV. ii , 23 , 4 ; x , 34 , 6 AV. iv , xix

तपन m. ( g. नन्द्य्-आदि)the sun MBh. i , vi , xiii R. i , 16 , 11 Ragh. etc.

तपन m. heat L.

तपन m. the hot season L.

तपन m. N. of a hell(See. महा-) Mn. iv , 89 Buddh.

तपन m. N. of an अग्निHariv. 10465

तपन m. अगस्त्य(See. आग्नेय) L.

तपन m. Semecarpus Anacardium Npr.

तपन m. = -च्छद(or " a white kind of it " Npr. ) L.

तपन m. Premna spinosa L.

तपन m. Cassia Senna Npr.

तपन m. the civet cat Gal.

तपन m. = -मणिL.

तपन m. N. of a यक्षMBh. i , 32 , 18

तपन m. of a रक्षस्R. vi

तपन n. ( न)the being hot , burning , heat TBr. ii , 2 , 9 , 1 f.

तपन n. pining , grieving , mental distress Ka1t2h. xxviii , 4 Sa1h. iii

तपन n. the root of Bignonia suaveolens Npr.

तपन n. = पन्तिDivyA7v. xxx , 317 and 409

तपन n. a cooking vessel Baudh. ( TS. Sch. )

तपन n. See. गोपाल-, त्रिपुर, राम-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Sun whose daughter is यमुना. M. १०८. २३; ११०. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAPANA : A soldier of the country of Pāñcāla. He was killed by Karṇa in the Mahābhārata battle. (Śloka 15, Chapter 48, Karṇa Parva).


_______________________________
*16th word in right half of page 785 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तपन&oldid=499879" इत्यस्माद् प्रतिप्राप्तम्