तपश्चरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपश्चरण/ तपश्--चरण n. the practice of austerities MBh. R. i Sarvad.

तपश्चरण/ तपश्--चरण n. ( पसश् च्Mn. vi , 75 ).

"https://sa.wiktionary.org/w/index.php?title=तपश्चरण&oldid=396416" इत्यस्माद् प्रतिप्राप्तम्