तपस्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्या, स्त्री, (तपश्चरतीति । “कर्म्मणो रोमन्थ- तपोभ्यां वर्त्तिचरोः ।” ३ । १ । १५ । इति क्यङ् । ततः “अ प्रत्ययात् ।” ३ । ३ । १०२ । इति अ ततष्टाप् ।) तपः । तत्पर्य्यायः । व्रतादानम् २ परिव्रज्या ३ नियमस्थितिः ४ । इति हेमचन्द्रः ॥ व्रतचर्य्या ५ । इति मेदिनी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्या f. (fr. 1. तपस्य) id. Hcar.

"https://sa.wiktionary.org/w/index.php?title=तपस्या&oldid=499882" इत्यस्माद् प्रतिप्राप्तम्