तपान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपान्त¦ पु॰ तपस्यान्तो यत्र।

१ वर्षाकाले
“ववर्ष शरवर्षेणतपान्ते जलदो यथा” भा॰ भी॰

५४ अ॰।

६ त॰।

२ ग्रीष्मस्यावसाने च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपान्त/ तपा m. id. MBh. vi , viii R. vi , 37 , 68.

"https://sa.wiktionary.org/w/index.php?title=तपान्त&oldid=396516" इत्यस्माद् प्रतिप्राप्तम्