सामग्री पर जाएँ

तपु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपु¦ त्रि॰ तप--उन्।

१ तापके
“तपोष्पवित्रं विततं दिवस्पदे” ऋ॰

९ ।

८३ ।


“तपोः शत्रूणां तापकस्य” भा॰।

२ ताप-युक्ते

३ तप्ते च।
“तपुर्ययुस्तु चरुरग्नि वां इव” ऋ॰

७ ।

१०

४ ।

२ तपुस्तप्तः” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपु [tapu], a. Ved. Burning hot; कृष्णाध्वा तपू रण्वश्चिकेत Rv.2.4.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपु mfn. burning hot RV. ii , 4 , 6 ; ix , 83 , 2.

"https://sa.wiktionary.org/w/index.php?title=तपु&oldid=499884" इत्यस्माद् प्रतिप्राप्तम्