तप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप्तः, त्रि, (तप्यते स्मेति । तपौ सन्तापे + क्तः ।) तापयुक्तः । तत्पर्य्यायः । सन्तापितः २ दूनः ३ धूपायितः ४ धूपितः ५ । इति हेमचन्द्रः ॥ (यथा, हठयोगप्रदीपिकायाम् । १ । १० । “अशेषतापतप्तानां समाश्रयमठो हठः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप्त¦ त्रि॰ तप--क्त।

१ दग्धे

२ तापयुक्ते च हेमच॰।
“तप्तेपयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति” श्रुतिः।
“स तप्तकार्त्तस्वरभास्वराम्बरः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Heated, Inflamed, burnt.
2. Scorched by pain or sorrow, distressed, afflicted.
3. Inflamed with anger, incensed
4. Undergone or performed as penance.
5. Fused, melted.
6. Burnish- ed. E. तप् to heat, क्त aff. [Page305-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप्त [tapta], p. p. [तप्-क्त]

Heated, burnt.

Red-hot,

Melted, fused.

Distressed, pained, afflicted,

Practised (as penance).

(in Astr.) Opposed by. -प्तम् Hot water. -Comp. -काञ्चनम् gold purified with fire. -कुम्भः, -कूपः N. of a hell. -कृच्छ्रम् a kind of penance consisting in drinking hot water, milk and ghee for three days each, and inhaling hot air for three days; Ms.11.214; Y.3.318. -तप्त made hot repeatedly. -ताम्रम् red hot or melted copper; Bhāg.6. 9.14. -पाषाणकुण्डम् N. of a hell; L. D. B. -मुद्रा Mark of divine weapons stamped on the body by devotees with heated metals. -रूपम्, -रूपकम् purified silver. -लोमशः green vitriol. -लोहम्, -वालुकः, -शूर्मि- कुण्डम्, -सुराकुण्डम्, -सूर्मिः N. of different hells.-वालुकाः hot gravel; भुङ्क्ष्वैता भूयसी राजन्नर्जितास्तप्तवालुकाः Ks.72.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तप्त mfn. heated , inflamed , hot , made red-hot , refined (gold etc. ) , fused , melted , molten RV. AV. etc.

तप्त mfn. distressed , afflicted , worn R. iii , 55 , 15 Megh. S3ak.

तप्त mfn. (in astrol. ) opposed by VarYogay. ix , 16

तप्त mfn. practised (as austerities) MBh. v , 7147 R. i , 57 , 8

तप्त mfn. one who has practised austerities S3Br. ChUp.

तप्त mfn. inflamed with anger , incensed W.

तप्त n. hot water S3Br. xiv , 1 , 1 , 29

"https://sa.wiktionary.org/w/index.php?title=तप्त&oldid=396706" इत्यस्माद् प्रतिप्राप्तम्