सामग्री पर जाएँ

तम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम, उ इर् भ य खेदे । इच्छायाम् । इति कवि- कल्पद्रुमः ॥ (दिवां-परं-अकं-सेट् ।) उ, तमित्वा तान्त्वा । इर्, अतमत् अतमीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । भ य, ताम्यति लोकः उत्तप्तः स्यादित्यर्थः । इति दुर्गादासः ॥

तमम्, क्ली, (ताम्यत्यस्मादनेन वा । तम + अपा- दाने करणे वा संज्ञायां घः ।) अन्धकारः । इति शब्दरत्नावली ॥ पादाग्रम् । इति शब्द- चन्द्रिका ॥

तमः, पुं, (ताम्यत्यनेनेति । तम + संज्ञायां घः ।) तमोगुणः । इत्यमरटीकायां रायमुकुटः ॥ तमालवृक्षः । इति शब्दचन्द्रिका ॥ (राहुः । इत्यमरः । १ । ३ । २६ । यथा, ज्योतिषे होरायाम् । “भृगुतमबुधजीवैरिति । कितवस्तमस्येति वराहः ॥” इति उणादिवृत्तिटीकायां उज्- ज्वलदत्तः । ४ । १८८ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम पुं।

राहुः

समानार्थक:तम,राहु,स्वर्भानु,सैंहिकेय,विधुन्तुद,तमस्

1।3।26।2।1

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ। तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम¦ खेदे अक॰ इच्छायां षक॰ दिवा॰ शभा॰ पर॰ सेट्। ताम्यति। इरित् अतमत्--अतनीत्। तताम तेमतुः उदित्। तमित्वा तान्त्वा तान्तः।
“यस्ताम्यति विसंज्ञश्च शेते”{??}॰।
“ताम्येयुः प्रच्युताः पृथ्य्या यथा पूर्णां नदींनराः। अवगाढाह्यपिद्धांसः” भा॰ शा॰

९०

३० श्लो॰।
“यदा वै तान्तः प्राणं लभतेऽथ संजिहीते” शत॰ ब्रा॰

४ ।

३ ।

३ ।

११ ।
“न मा तमन्न श्रमोन्नत तन्द्रत्” ऋ॰

२ ।

३० ।

७ लुङि रूपम्। उद् + उत्कर्षेण खेदे।
“तस्योत्ताम्यतो बाणमुज्जहारबलादहम्” रामा॰ अयो॰

६५ अ॰। नि + अतिशयार्थे अक॰। नितान्तम्।
“नितान्तदीर्घैर्जनितातपोभिः”
“गोरोचनाक्षेपनितान्तगौरे” कुमा॰। परि + भृशं खेदे।
“संतप्तवक्षाः सोऽत्यर्थं दूयनात् परिता-म्यति” सुश्रु॰।

तम¦ न॰ ताम्यत्यनेन तम--करणे घञर्थे संज्ञायां घ।

१ अन्धकारेशब्दरत्ना॰।

२ पादाग्रे शब्दच॰।

३ तमोगुणे राजनि॰

४ राहौ पु॰ ज्यो॰

५ तमालवृक्षे पु॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम (इर उ) इर्तमु¦ r. 4th cl. (ताम्यति)
1. To desire.
2. To be distressed in body or mind. E. खेदे अक० इच्छायां सक-दिवा-प० सेट् |

तम¦ m. (-मः) The quality of darkness incident to humanity: see तमस्। mf. (-मः-मा) A tree bearing black blossoms. n. (-मं)
1. Darkness, gloom.
2. The point of the foot. f. (-मा-मी) Night. E. तम् to be disturb- ed, to be fatigued, &c. affixes करणे घञर्थे संज्ञायां घ, and टाप् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम [tama], A Taddhita affix of the superlative degree applied to nouns, adjectives and also to verbs and indeclinables in which latter case it is changed to तमाम्; अश्व˚ Pt.5. 'the best horse'; सुहृत्तम Mu.I; so पचतितमाम्. It is also added to pronouns in the sense of 'one of many' e. g. कतम, यतम, ततम &c.

तमम् [tamam], Darkness.

The tip of the foot.

मः An epithet of Rāhu.

The Tamāla tree.

Darkness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तम m. ( Pa1n2. 7-3 , 34 Ka1s3. )= तमस्(" the ascending node " VarBr2. [?] Jyot. ) L. Sch.

तम m. (= माल)Xanthochymus pictorius L.

तम m. = मकाL.

तम n. (= मस्)darkness L.

तम n. the point of the foot L.

तम n. Xanthochymus pictorius L.

तम an affix forming the superl. degree of adjectives and rarely of substantives( कण्व-, etc. ) Sus3r. i , 20 , 11

तम mfn. most desired Kir. , ii , 14

तम ( आम्) , added (in older language) to adverbs and (in later language) to verbs , intensifying their meaning

तम ind. in a high degree , much Naish. viii.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(लोकपृष्ठ): a kind of hell: persons fallen from वर्ण and आश्रमधर्म find this hell. Br. IV. 2. १५०, १७७-78; वा. १०१. १४९, १७९; Vi. II. 6. 4.
(II)--equated with अज्ञान or ignorance, bound by three fetters; to think that which is not eternal as eternal, to regard happiness in one's difficulties, to regard one's own [page२-010+ २७] self which is not his own, and to regard that as pure which is impure; फलकम्:F1:  Br. IV. 3. ३३-38.फलकम्:/F fourfold, with तामसि vr2tti, the lowest. फलकम्:F2:  Ib. 3. ५३.फलकम्:/F
(III)--the eleventh kalpa. M. २९०. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TAMA : A King who was the son of Śravā of the race of King Gṛtsamada. (Śloka 63, Chapter 30, Anu- śāsana Parva).


_______________________________
*8th word in right half of page 784 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तम&oldid=430146" इत्यस्माद् प्रतिप्राप्तम्