तमक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तमक¦ पु॰ ताम्यत्यत्र तम बा--वुन्। श्वासरोगभेदे
“तृट्स्वेद-वमथुप्रायः कण्ठघुर्घुरिकान्वितः। विशेषाद्दुर्दिनेताम्येत् श्वासः स्यात्तमकोमतः” सुश्रुतः।
“क्षुद्रः साध्यत-मस्तेषां तमकः कृच्छ्र उच्यते। त्रयः श्वासा न सिध्यन्तितमको दुर्वलस्य च” सुश्रुतः।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तमकः [tamakḥ], A kind of asthma. -का The plant Phyllanthus Emblica (Mar. भुईआंवळी).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तमक m. ( Pa1n2. 7-3 , 34 Ka1s3. )oppression (of the chest) , a kind of asthma Sus3r. i , 43 and 45 ; vi , 40 and 51
तमक m. See. प्र-